Wednesday, May 27, 2015

Gayatri Kavacham

श्रीगणेशाय नमः ।

याज्ञवल्क्य उवाच ।
स्वामिन् सर्वजगन्नाथ संशयोऽस्ति महान्मम ।
चतुःषष्ठिकलानां च पातकानां च तद्वद ॥
मुच्यते केन पुण्येन ब्रह्मरूपं कथं भवेत् ।
देहश्च देवतारूपो मन्{}त्ररूपो विशेषतः ॥
ब्रह्मोवाच ।
क्रमतः श्रोतुमिच्छामि कवचं विधिपूर्वकम् ।
OM अस्य श्रीगायत्रीकवचस्य ब्रह्मविष्णुरुद्रा ऋषयः ।
ऋग्यजुःसामाऽथर्वाणि छन्दांसि ।
परब्रह्मस्वरूपिणी गायत्री देवता ।
भूः बीजम् । भुवः शक्तिः । स्वः कीलकम् ।
श्रीगायत्रीप्रीत्यर्थे जपे विनियोगः ।
OM भूर्भुवः स्वः तत्सवितुरिति हृदयाय नमः ।
OM भूर्भुवः स्वः वरेण्यमिति शिरसे स्वाहा ।
OM भूर्भुवः स्वः भर्गो देवस्येति शिखायै वषट् ।
OM भूर्भुवः स्वः धीमहीति कवचाय हुम् ।
OM भूर्भुवः स्वः धियो यो नः इति नेत्रत्रयाय वौषट् ।
OM भूर्भुवः स्वः प्रचोदयादिति अस्त्राय फट् ।

अथ ध्यानम् ।
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणै\-
र्युक्तामिन्दुनिबद्धरत्नमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाभयाङ्कुशकशां शुभ्रं कपालं गुणं
शंख, चक्रमथारविन्दुयुगलं हस्तैर्वहन्तीं भजे ॥
OM गायत्री पूर्वतः पातु सावित्री पातु दक्षिणे ।
ब्रह्मविद्या तु मे पश्चादुत्तरे मां सरस्वती ॥ 1॥
पावकीं च दिशं रक्षेत्पावकोज्ज्वलशालिनी ।
यातुधानीं दिशं रक्षेद्यातुधानगणार्दिनी ॥ 2॥
पावमानीं दिशं रक्षेत्पवमानविलासिनी ।
दिशं रौद्रीमवतु मे रुद्राणी रुद्ररूपिणी ॥ 3॥
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा ।
एवं दश दिशो रक्षेत्सर्वतो भुवनेश्वरी ॥ 4॥
तत्पदं पातु मे पादौ जंघे मे सवितुः पदम् ।
वरेण्यं कटिदेशं तु नाभिं भर्गस्तथैव च ॥ 5॥
देवस्य मे तु हृदयं धीमहीति गलं तथा ।
धियो मे पातु जिह्वायां यः पदं पातु लोचने ॥ 6॥
ललाटे नः पदं पातु मूर्द्धानं मे प्रचोदयात् ।
तद्वर्णः पातु मूर्द्धानं सकारः पातु भालकम् ॥ 7॥
चक्षुषी मे विकारस्तु श्रोत्रं रक्षेत्तु कारकः ।
नासापुटे वकारो मे रेकारस्तु कपोलयोः ॥ 8॥
णिकारस्त्वधरोष्ठे च यंकारस्त्वधरोष्ठके ।
आस्यमध्ये भकारस्तु र्गोकारश्चिबुके तथा ॥ 9॥
देकारः कण्ठदेशे च वकारः स्कन्धदेशयोः ।
स्यकारो दक्षिणं हस्तं धीकारो वामहस्तके ॥ 10॥
मकारो हृदयं रक्षेद्धिकारो जठरं तथा ।
धिकारो नाभिदेशं तु योकारस्तु कटिद्वयम् ॥ 11॥
गुह्यं रक्षतु योकार ऊरु मे नः पदाक्षरम् ।
प्रकारो जानुनी रक्षेच्चोकारो जंघदेशयोः ॥ 12॥
दकारो गुल्फदेशं तु यात्कारः पादयुग्मकम् ।
जातवेदेति गायत्री त्र्यम्बकेति दशाक्षरा ॥ 13॥
सर्वतः सर्वदा पातु आपोज्योतीति षोडशी ।
इदं तु कवचं दिव्यं बाधाशतविनाशकम् ॥ 14॥
चतुःषष्ठिकलाविद्यासकलैश्वर्यसिद्धिदम् ।
जपारम्भे च हृदयं जपान्ते कवचं पठेत् ॥ 15॥
स्त्रीगोब्राह्मणमित्रादिद्रोहाद्यखिलपातकैः ।
मुच्यते सर्वपापेभ्यः परं ब्रह्माधिगच्छति ॥ 16॥

|| इति श्रीमद्वसिष्ठसंहितायां गायत्रीकवचं सम्पूर्णम् ॥

No comments: