Wednesday, December 12, 2012

Rahu Ashtottara Sata Namavali

Om naakadhwajaaya vidmahae
Padma hastaaya dheemahi
Tanno Raahu prachodayaat
Rahu is one of the Navagrahas in Vedic astrology. In Hindu tradition, he is a cut-off head of an asura, that swallows the sun causing eclipses. He is depicted in art as a serpent with no body riding a chariot drawn by eight black horses. According to a myth, Rahu was punished by Lord Vishnu on the complaints of Sun and Moon during the occasion of drinking immortal nectar by all gods. Since then Rahu and his cut body or Ketu are taking revenge by causing sun and moon eclipses.

Rahu Stotra from Skanda Purana:
Rahurdnava Mantri Cha Simhikachittanandah
Ardhakayah Sada Krodhi Chandraditya Vimardanah

O! Giver of happiness to Simhika,
minister of demons, half-bodied,
Rahu is the tormentor of the Sun and the Moon.
Roudro Rudrapriyo Daityah Swarbhanurbhanur Bheetidah
Graharajah Sudhapayi Rakatikshyabhilashuka

Terrible looking, devotee of Lord Shiva, king among planets, immortal because he has drunk nectar, Rahu who frightens the sun feels happy when he is worshipped at night.
Kaaldrishti Kaalroopa Shri Kantha Hridayaasrayah
Vidhuntudah Saimhikayo Ghorarupo Mahabalah

His sight is death-inflicting: his looks are Death-like: he resides in the heart of Lord Neelakantha, and has made the Moon lustreless. The son of Simhika is all powerful.
Grahapeedakaro Dranshtri Rakta netro Mahodarah
Panchavimsati Namaani Smritava Rahum Sadanarah

He who torments planets, has big whiskers, has blood red eyes, beg bellied (hard to satisfy) these are the twenty five names of Rahu.
Yeh Pathet Mahati Peeda Tasya Nashyati Kevalam
Arogyam Putramtulam Shriyam Dhanyam Pashumtatha

He, who recites these names,overcomes his troubles by a mere recitation of these names, gets sons, good health, prosperity, agricultural and cattle, wealth.
DadatiRahustasmai Yah Pathet Stotram Uttamam
Satatam Pathet Yastu Jeevat Varsham Shatam Narah

He who recites this stotras constantly gets his wishes fulfilled and lives up to the age of one hundred years.
Rahu Ashtottara Satanaamaavali

om raahave namaha
om sainhikeyaaya namaha
om vidhuntudaaya namaha
om surashatrave namaha
om tamase namaha
om phaNine namaha
om gaargyanayaaya namaha
om suraapine namaha
om neelajeemoota sankaashaaya namaha
om chaturbhujaaya namaha || 10 ||
om khaDga kheTaka dhaariNe namaha
om varadaayaka hastaaya namaha
om shoolaayudhaaya namaha
om meghavarNaaya namaha
om krushNa dhvaja pataakaavate namaha
om dakshiNaashaamukha rathaaya namaha
om teekshNa damshTra karaalakaaya namaha
om shoorpaakaara samsthaaya namaha
om gomedaabharaNa priyaaya namaha
om maashapriyaaya namaha || 20 ||
om kashyaparshi nandanaaya namaha
om bhujageshvaraaya namaha
om ulkaapaatayitre namaha
om shooline namaha
om nidhipaaya namaha
om krushNasarparaaje namaha
om vishajvalaavrutaasyaaya
ardhashareeraaya namaha
om shaatravapradaaya namaha
om raveendubheekaraaya namaha
om Chaayaa svaroopiNe namaha || 30 ||
om kaThinaankaaya namaha
om dvishacchakra Chedakaaya namaha
om karaalaasyaaya namaha
om bhayankaraaya namaha
om kroorakarmaNe namaha
om tamoroopaaya namaha
om shyaamaatmane namaha
om neelalohitaaya namaha
om kireeTiNe namaha
om neelavasanaaya namaha || 40 ||
om shani samaantavartmagaaya namaha
om chaanDaala varNaaya namaha
om ashvarkshabhavaaya namaha
om meshabhavaaya namaha
om shanivat phaladaaya namaha
om shooraaya namaha
om apasavyagataye namaha
om uparaagakaraaya namaha
om soma sooryacChavi vimardakaayanamaha
om neelapushpa vihaaraaya namaha ||50 ||
om grahashreshThaaya namaha
om ashTamagrahaaya namaha
om kabandha maatra dehaaya namaha
om yaatudhaana kulodbhavaaya namaha
om govindavara paatraaya namaha
om devajaati pravishTakaaya namaha
om krooraaya namaha
om ghoraaya namaha
om shanermitraaya namaha
om shukramitraaya namaha || 60 ||
om agocharaaya namaha
om maane gangaa snaanadaatre namaha
om svagruhe prabalaaDhyadaaya namaha
om sadgruhe anyabaladhrute namaha
om chaturthe maatrunaashakaaya namaha
om chandrayukte chanDaala janma soochakaaya namaha
om simha janmane namaha
om raajyadaatre namaha
om mahaakaayaaya namaha
om janmakartre namaha || 70 ||
om vidhiripuve namaha
om maadaka gyaanadaaya namaha
om janma kanyaa raajya daatre namaha
om janmahaanidaaya namaha
om navame pitruhantre namaha
om panchame shokadaayakaaya namaha
om dyoone kalatra hantre namaha
om saptame kalahapradaaya namaha
om shashThe vittadaatre namaha
om chaturthe vairadaayakaaya namaha|| 80 ||
om navame paapadaatre namaha
om dashame shokadaayakaaya namaha
om aadou yashaha pradaatre namaha
om ante vairapradaayakaaya namaha
om kaalaatmane namaha
om gocharaachaaraaya namaha
om dhane kakutpradaaya namaha
om panchame dhishaNaa
shrungadaaya namaha
om svarbhaanave namaha
om baline namaha || 90 ||
om mahaa soukhya pradaayine namaha
om chandra vairiNe namaha
om shaashvataaya namaha
om surashatrave namaha
om paapagrahaaya namaha
om shaambhavaaya namaha
om poojyakaaya namaha
om paaTeera pooraNaaya namaha
om paiTheena sakulodbhavaaya namaha
om bhaktarakshaaya namaha || 100 ||
om raahumoortaye namaha
om sarvaabheeshTa phalapradaaya namaha
om deerghaaya namaha
om krushNaaya namaha
om atanave namaha
om vishNu netraaraye namaha
om devaaya namaha
om daanavaaya namaha || 108 ||

|| iti raahu ashTottara shatanaamaavalee sampoorNam ||

Om Bhram Bhreem Bhroum Saha Rahave Namah

No comments: