Thursday, December 13, 2012

Sri Sudarshana Ashtottara Sata Namavali

The Sudarshana Chakra (Sanskrit: सुदर्शन चक्र) is a spinning, disk-like super weapon with 108 serrated edges used by the Hindu god Vishnu. Vishnu received this wonderful weapon as a result of Shiva's grace.
The word Sudarshana is derived from two Sanskrit words - Su (सु) meaning divine and Darshana (दर्शन) meaning vision. Hence, the word Sudarshana collectively means vision of which is auspicious. The word chakra is derived from the word Chruhu (चृ:) meaning movement and kruhu(कृ:) meaning to do. Hence, chakra collectively means the one which is mobile. Among all the Vedic weapons, Sudarshana Chakra is the only mobile weapon. The Sudarshana Chakra is not thrown. With will-power it is sent against the enemy.

om sudarshanaaya namaha
om chakraraajaaya namaha
om tejovyoohaaya namaha
om mahaadyutaye namaha
om sahasrabaahave namaha
om deeptaangaaya namaha
om aruNaakshaaya namaha
om prataapavate namaha
om anekaaditya sankaashaaya namaha
om prodyajjvaalaabhi ranjitaaya namaha|| 10 ||
om soudaaminee sahasraabhaaya namaha
om maNikunDala shobhitaaya namaha
om panchabhoota manoroopaaya namaha
om shaTkoNaantara samsthitaaya namaha
om haraantah karaNod bhootarosha bheeshaNa vigrahaaya namaha
om haripaaNi lasat padma vihaaraara
manoharaaya namaha
om shraakaara roopaaya namaha
om sarvagyaaya namaha
om sarvalokaarchita prabhave namaha
om chaturdasha sahasraaraaya namaha|| 20 ||
om chaturvedamayaaya namaha
om analaaya namaha
om bhaktachaandramasa jyotishe namaha
om bhavaroga vinaashakaaya namaha
om rephaatmakaaya namaha
om makaaraatmane namaha
om rakshosrukrooshitaankaaya namaha
om sarva daitya greevanaala vibhedana mahaagajaaya namaha
om bheemadamshTraaya namaha
om ujjvalaakaaraaya namaha || 30 ||
om bheemakarmaNe namaha
om trilochanaaya namaha
om neelavatramane namaha
om nityasukhaaya namaha
om nirmalashriyai namaha
om niranjanaaya namaha
om raktamaalyaambaradharaaya namaha
om raktachandana rooshitaaya namaha
om rajoguNaakrutaye namaha
om shooraaya namaha || 40 ||
om rakshahkulayam upamaaya namaha
om nityakshemakaraaya namaha
om praagyaaya namaha
om paashanDajana khanDanaaya namaha
om naaraayaNa aagyaanuvartine namaha
om naigamaantah prakaashakaaya namaha
om balinandana dordanDa khanDanaaya namaha
om vijayaakrutaye namaha
om mitrabhaavine namaha
om sarvamayaaya namaha || 50 ||
om tamovidhvamsakaaya namaha
om rajah satva tamodvartine namaha
om triguNaatmane namaha
om trilokadhrute namaha
om harimaayaa guNopetaaya namaha
om avyavyaaya namaha
om akshasvaroopabhaaje namaha
om paramaatmane namaha
om paramjyotishe namaha
om panchakrutya paraayaNaaya namaha || 60 ||
om gyaanashakti balaishvarya
veeryatejah prabhaamayaaya namaha
om sadasatparamaaya namaha
om poorNaaya namaha
om vaangmayaaya namaha
om varadaaya namaha
om achyutaaya namaha
om jeevaaya namaha
om gurave namaha
om hamsaroopaaya namaha
om panchaashatpeeTha roopakaaya namaha || 70 ||
om maatrukaa manDalaadhyakshaaya namaha
om madhudhvamsine namaha
om manomayaaya namaha
om buddhiroopaaya namaha
om chittasaakshiNe namaha
om saaraaya namaha
om hamsaaksharadvayaaya namaha
om mantrayantra prabhaavagyaaya namaha
om mantra yantramayaaya namaha
om vibhave namaha || 80 ||
om srashTe namaha
om kriyaaspadaaya namaha
om shuddhaaya namaha
om aadhaaraaya namaha
om chakraroopakaaya namaha
om niraayudhaaya namaha
om asamrambhaaya namaha
om sarvaayudha samanvitaaya namaha
om omkaara roopaaya namaha
om poorNaatmane namaha || 90 ||
om aamkaarasaadhya bandhanaaya namaha
om ainkaaraaya namaha
om vaakpradaaya namaha
om vaagmine namaha
om shreenkaaraishvarya vardhanaaya namaha
om kleenkaara mohanaakaaraaya namaha
om hum phaT kshobhaNaa krutaye namaha
om indraarchita manovegaaya namaha
om dharaNeebhaara naashakaaya namaha
om veeraaraadhyaaya namaha || 100 ||
om vishvaroopaaya namaha
om vaishNavaaya namaha
om vishNuroopakaaya namaha
om satyavrataaya namaha
om satyaparaaya namaha
om satyadharmaanushangakaaya namaha
om naaraayaNa krupaavyooha tejashchakraaya namaha
om sudarshanaaya namaha || 108 ||

 iti shree sudarshana ashTottara shatanaamaavali sampoorNam

1 comment:

108 Holistic Healing said...

thx a lot!
pls, where can i find translation?
Jai Shri Sudarshanay!!!