Thursday, December 13, 2012

Sri Vishnu Sahasranamam Stotram

1000 names of Sri Maha Vishnu.

Dhyaanaam

kshiirodhan.vatpradeshe shuchimaNi.vilasatsaikate मौक्तिकानाम्
maalaakLiptaasanasthaH sphaTikamaNi.nibhair.mauktikair.maNDitaaNgaH |
shubhrai.rabhrairadabhrai.ruparivirachitairmuktapiiyuushha वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शण्खपाणिर्मुकुन्दः ॥
भूः पादऊ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।
अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥
शान्ताकारं भुजग-शयनं पद्मनाभं सुरेशं
विश्वाखारं गगन-सदृशं मेघवर्णं शुभ-अण्गम् ।
लक्ष्मी-कान्तं कमल-नयनं योगिभिर्-ध्यान-गम्यं
वन्दे विष्णुं भव-भय-हरं सर्व-लोकैक-नाथम् ॥
meghashyaamam peethakausheya-vaasam srivata-saangam kausthubhodh-bhaasithaangam |
punyopeytham pundareekayathaksham vande vishnum sarva-lokaika-naatham ||
sashankha chakram sakireeda kundalam sapeetha vastram saraseeruhekshanam |
sahaaravakshah sthalakausthubhasriyam namaami vishnum shirsachaturbhujam ||
chaayaayaam paarijaathasya hemasimhasanopari
aasinamambuda shyama maaya thakshamalankritham |
chandrananam chaturbaahum srivatsangitavakshasam
rukmani satyabhaamaabhyam sahitam krishnam asrayei ||

1000 Names of Vishnu

AUM namo bhagavate vaasudevaaya |

OM विश्वं विष्णुर्-वषठ्कारो भूत-भव्य-भवत्-प्रभुः ।
भूत-कृत् भूत-भृद् भावो भूतात्मा भूतभावनः ॥(1)

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुशः साक्षी क्षेत्रज्ञो अक्षर एव च ॥(2)

योगो योग-विदां नेता प्रधान-पुरुशेश्वरः ।
नारसिम्ह-वपुः श्रीमान् केशवः पुरुशोत्तमः ॥(3)

सर्वः शर्वः शिवः स्थाणुर् भूतादिर् निधिर्-अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुर्-ईश्वरः ॥(4)

स्वयंभूः शम्भुर् आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ॥(5)

अप्रमेयो हृशीकेशः पद्मनाभो-a-मरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥(6)

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब्-धाम पवित्रं मण्गलं परम् ॥(7)

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ॥(8)

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिर्-आत्मवान् ॥(9)

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः सम्वत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥(10)

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतः ।
वृषाकपिर् अमेयात्मा सर्व-योग-विनिःस्सृतः ॥(11)

वसुर्-वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥(12)

रुद्रो बहु-शिरा बभ्रुर् विश्वयोनिः-शुचि-श्रवाः ।
अमृतः शाश्वतः-स्थाणुर्-वरारोहो महातपाः ॥(13)

सर्वगः सर्वविद्-भानुह्र्-विष्वक्-सेनो जनार्दनः ।
वेदो वेदविद्-अव्यण्गो वेदाण्गो वेदवित् कविः ॥(14)

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
chaturaatmaa chaturvyuuhas-chatur-damshTrash-chatur-bhujaH ||(15)

भ्राजिष्णुर्-भोजनं भोक्ता सहिष्णुर्-जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥(16)

उपेन्द्रो वामनः प्राम्शुर्-अमोघः शुचिर्-ऊर्जितः ।
अतीन्द्रः सम्ग्रहः सर्गो धृतात्मा नियमो यमः ॥(17)

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अति-इन्द्रियो महामायो महोत्साहो महाबलः ॥(18)

महाबुद्धिर्-महा-वीर्यो महा-शक्तिर् महा-द्युतिः ।
अनिर्देश्य-वपुः श्रीमान् अमेयात्मा महाद्रि-धृक् ॥(19)

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां-पतिः ॥(20)

मरीचिर्-दमनो हम्सः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥(21)

अमृत्युः सर्व-दृक् सिम्हः सन्-धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिःआ ॥(22)

गुरुः-गुरुतमो धामः सत्यः-सत्य-पराक्रमः ।
निमिषो-a-निमिषः स्रग्वी वाचस्पतिर्-उदार-धीः ॥(23)

अग्रणीर्-ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥(24)

आवर्तनो निवृत्तात्मा सम्वृतः सं-प्रमर्दनः ।
अहः स्सम्वर्तको वन्हिर् अनिलो धरणीधरः ॥(25)

सुप्रसादः प्रसन्नात्मा विश्व-धृग्-विश्वभुग्-विभुः ।
सत्कर्ता सत्कृतः साधुर् जह्नुर्-नारायणो नरः ॥(26)

असन्ख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-षुचिः ।
सिद्धार्थः सिद्धसन्कल्पः सिद्धिदः सिद्धिसाधनः ॥(27)

वृषाही वृषभो विष्णुर्-वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ॥(28)

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैक-रूपो बृहद्-रूपः शिपिविष्टः प्रकाशनः ॥(29)

ओजस्-तेजो-द्युतिधरः प्रकाश-अत्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरो मन्त्रश्-चन्द्रान्शुर्-भास्कर-द्युतिः ॥(30)

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ॥(31)

भूत-भव्य-भवन्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत्-कान्तः कामः कामप्रदः प्रभुः ॥(32)

युगादि-कृत् Yugaavarto नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिद् अनन्दजित् ॥(33)

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर् महीधरः ॥(34)

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम् निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ॥(35)

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद् भानुर् आदिदेवः पुरन्दरः ॥(36)

अशोक-स्तारण-स्तारः शूरः shaurirjaneSHvaraH |
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥(37)

पद्मनाभो-अरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्धि-ऋद्धोः वृद्धात्मा महाक्षो गरुडध्वजः ॥(38)

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिन्जयः ॥(39)

विक्षरो रोहितो मार्गो हेतुर् दामोदरः सहः ।
महीधरो महाभागो वेगवान्-अमिताशनः ॥(40)

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥(41)

व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो-ध्रुवः ।
परर्र्द्विः परमस्पश्टः-तुष्टः पुष्टः शुभेक्षणः ॥(42)

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्टः धर्मो धर्मविदुत्तमः ॥(43)

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः shatruGHNo व्याप्तो वायुरधोक्षजः ॥(44)

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः samVatsaro दक्षो विश्रामो विश्व-दक्षिणः ॥(45)

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ॥(46)

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमिर् नक्षत्री क्षमः क्षामः समीहनः ॥(47)

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥(48)

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ॥(49)

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥(50)

धर्मगुब् धर्मकृद् धर्मी सदसत्क्षर अक्षरम् ।
अविज्ञाता सहस्त्रांशुर् विधाता कृतलक्षणः ॥(51)

गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद् गुरुः ॥(52)

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥(53)

सोमपो-अमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥(54)

जीवो विनयिता-साक्षी मुकुन्दो-अमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयो-अन्तकः ॥(55)

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥(56)

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृण्गः कृतान्तकृत् ॥(57)

महावराहो गोविन्दः सुषेणः कनकाण्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्र-गदाधरः ॥(58)

वेधाः स्वाण्गोजितः कृष्णो दृढः सन्कर्षणोअच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥(59)

भगवान् भगहानन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहीष्णुर्-गतिसत्तमः ॥(60)

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविः-स्पृक् सर्वदृक् व्यासो वाचस्पतिर्-अयोनिजः ॥(61)

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृत्-छमः शान्तो निष्ठा शान्तिः परायणम् ॥(62)

शुभाण्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥(63)

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-षिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥(64)

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमां-ल्लोकत्रयाश्रयः ॥(65)

स्वक्ष्ः स्वण्गः शतानन्दो nandirJYortiRgaNeshvaraH |
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥(66)

उदीर्णः सर्वतस्-चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥(67)

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥(68)

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥(69)

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर् वीरोअनन्तो धनंजयः ॥(70)

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥(71)

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥(72)

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥(73)

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥(74)

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥(75)

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ॥(76)

vishvamuurtir.mahaamuurtir.diiptamuurtir-अमूर्तिमान् |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥(77)

एको नैकः सवः कः किं yat.tat.padamanuttamam |
lokabandhur.lokanaatho माधवो भक्तवत्सलः ||(78)

सुवर्णोवर्णो हेमाण्गो varaaNga.shchandanaaNgadii |
वीरहा विषमः शून्यो ghRitaashiir.achalashchalaH ||(79)

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥(80)

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृण्गो गदाग्रजः ॥(81)

chaturmuurti.shchaturbaahu.shchaturvyuuha.shchaturgatiH |
चतुरात्मा chaturbhaava.shchaturvedavidekapaat ||(82)

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
durlabho durgamo durgo duraavaaso duraarihaa ||(83)

शुभाण्गो लोकसारण्गः sutantu.stantuvardhanaH |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥(84)

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृण्गी जयन्तः सर्वविज्-जयी ॥(85)

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
mahaahRado महागर्तो महाभूतो महानिध्ः ॥(86)

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो-अनिलः
अमृताशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ॥(87)

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः ।

nyagrodho.udumbaro-ashvattha.shchaaNuuraandhranishhuudanaH ||(88)

सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः ।
अमूर्तिरनघो-अचिन्त्यो भयकृत् भयनाशनः ॥(89)

अणुर्बृहत् कृशः स्थूलो गुणभृन्निर्गुणो महान् ।
अधृतः स्वधृतः स्वास्यः प्राग्वन्शो वन्शवर्धनः ॥(90)

bhaarabhRit.kathito योगी योगीशः सर्वकामदः ।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥(91)

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः ।
अपराजितः सर्वसहो नियन्ता नियमो यमः ॥(92)

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः ।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत्-प्रीतिवर्धनः ॥(93)

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग् विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥(94)

अनन्तो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः ॥(95)

सनात् सनातनतमः कपिलः कपिरव्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥(96)

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः ।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥(97)

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥(98)

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥(99)

अननन्तरूपो-अनन्तश्रीर् जितमन्युर् भयापहः ।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥(100)

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराण्गदः ।
जननो जनजन्मादिर् भीमो भीमपराक्रमः ॥(101)

आधारनिलयो-धाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥(102)

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविदेकात्मा janmamRityu.jaraatigaH ||(103)

भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाण्गो यज्ञवाहनः ॥(104)

yaGYabhRid.yaGYakRid.yaGYii yaGYabhug.yaGYasaadhanaH |
yaGYaantakRid.yaGYaguhyamannam.annaada एव च ||(105)

आत्मयोनिः स्वयंजातो वैखानः सामगायनः ।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥(106)

शण्खभृन्नन्दकी चक्री शार्ण्गर्धन्वा गदाधरः ।
rathaaNgapaaNir.akshobhyaH सर्वप्रहरणायुधः ||(107)

सर्वप्रहरणायुध OM नमः इति । .


Hari Om Tat Sat

No comments: