Monday, January 12, 2015

Ganesha Keelaka Stotram

गणेश कीलक स्तोत्रम्
दक्ष उवाच -
गणेश कीलकम् ब्रह्मन् वद सर्वार्थ दायकम् ।
मन्त्रादीनाम् विशेशेण सिद्धिदम् पूर्णभावतः ॥ 1 ॥
mudgala uvaacha -
keelakena viheenaashcha mantraa naiva sukhapradaah |
आदौ कीलकम् एव वै पठित्वा जपम् आचरेत् ॥ 2 ॥
tadaa veeryayutaa mantraa naanaa siddhi pradaayakaah |
bhavanti naatra sandehah kathayaami yathaashrutam || 3 ||
अन्गिरसा समादिश्टम् मह्यम् गुह्यतमम् परम् ।
सिद्धिदम् तु गणेशस्य कीलकम् श्रुणु मानद ॥ 4 ॥
rushih Chandaadi nyaasaamshcha kuryaadaadou tathaa paraan |
एकाक्षरस्य वै दक्ष शडन्गानाचरेत् सुधीः ॥ 5 ॥
ततो ध्यायेद् गणेशानम् ज्योतिरूपधरम् परम् ।
मनोवाणीविहीनम् च चतुर्भुज विराजितम् ॥ 6 ॥
शुण्डादण्डमुखम् पूर्णम् द्रश्टुम् नैव प्रशक्यते ।
vidyaa avidyaa samaayuktam vibhootibhih upaasitam || 7 ||
एवम् ध्यात्वा गणेशानम् पूजयेन् मानसैः प्रुथक् ।
panchopachaarakairdaksha tato japam samaacharet || 8 ||
ekavimshativaaram tu japam kuryaat prajaapate |
tatah stotram samucchaarya pashchaat sarvam samaacharet || 9 ||
|| stotram ||
roopam balam shriyam dehi yasho veeryam gajaanana |
medhaam pragyaam tathaa keerti vighnaraaja namo astu te || 1 ||
यदा देवादयः सर्वे कुण्ठिता दैत्यपैः क्रुताः ।
tadaa tvam taannihatya sma karoshi veeryasamyutaan || 2 ||
तथा मन्त्रा गणेशान् कुण्ठिताश्च दुरात्मभिः ।
shaapaishcha taansaveeryaanvai kurushva te namo namah || 3 ||
शक्त्या कुण्ठिताः सर्वाः स्मरणेन त्वया प्रभो ।
gyaanayuktaah saveeryaashcha krutaa vighnesha te namah || 4 ||
charaacharam jagatsarvam sattaaheenam yadaa abhavat |
त्वया सत्तायुतम् ढुण्ढे स्मरणेन क्रुतम् च ते ॥ 5 ॥
tattvaani veeryaheenaani yadaa jaataani vighnapa |
smrutyaa te veeryayuktaani punarjaataani te namah || 6 ||
ब्रह्माणि योगहीनानि जातानि स्मरणेन ते ।
यदा पुनर्गणेशान योगयुक्तानि ते नमः ॥ 7 ॥
इत्यादि विविधम् सर्वम् स्मरणेन तव प्रभो ।
sattaayuktam babhoovaiva vighneshaaya namo namah || 8 ||
तथा मन्त्रा गणेशान वीर्यहीना बभूविरे ।
स्मरणेन पुनर्ढुण्ढे वीर्ययुक्तान् कुरुश्व ते ॥ 9 ॥
sarvam sataasamaayuktam mantrapoojaadikam prabho |
मम नाम्ना भवतु ते वक्रतुण्डाय ते नमः ॥ 10 ॥
उत्कीलय महामन्त्रान् जपेन् स्तोत्र पाठतः ।
sarvasiddhipradaa mantraa bhavantu tvat prasaadatah || 11 ||
गणेशाय नमस्तुभ्यम् हेरम्बायैक दन्तिने ।
स्वानन्दवासिने तुभ्यम् ब्रह्मणस्पतये नमः ॥ 12 ॥
इदम् गणेशकीलकम् कथितम् ते प्रजापते ।
शिवप्रोक्तम् तु मन्त्राणाम् उत्कीलनकरम् परम् ॥ 13 ॥
यः पठिश्यति भावेन जपित्वा मन्त्रम् उत्तमम् ।
sa sarva siddhim aapnoti naanaamantra samudbhavaam || 14 ||
एनम् त्यज्य गणेशस्य मन्त्रम् जपति नित्यदा ।
sa sarvaphalaheenashcha bhavati naatra samshayah || 15 ||
sarvasiddhikaram proktam paramaadbhutam |
puraanena svayam shambhurmantra siddhim tu chaalabhat || 16 ||
विश्णुर्ब्रह्मादयो देवा मुनयो योगिनः परे ।
anena mantrasiddhim te lebhire cha prajaapate || 17 ||
एलः कीलकामाद्य वै क्रुत्वा मन्त्रपरायणः ।
gatah svaanandapuryaam sa bhaktaraajo babhoova ha || 18 ||
सस्त्रीको जडदेहेन ब्रह्माण्डम् अवलोक्य तु ।
गणेश दर्शनेनैव ज्योतीरूपो बभूव ह ॥ 19 ॥
|| इति श्री मुद्गलपुराणे गणेश कीलक स्तोत्रम् सम्पूर्णम् ॥
Om Gam Ganapataye Namaha

No comments: