Monday, January 26, 2015

Gayatri Mantra Ghana Patha

Ghana Paatha (literally "dense recitation") is the very complicated, but very delightful, sentence structure where the Vedic mantra should be chanted in combinations when each ghana turn itself contains. So, if the original order of words in a sentence is: 1/2/3/4/5  - the ghana recital goes as follows:
12/21/123/321/123/
23/32/234/432/234/
34/43/345/543/345/
45/54/45/ and so on...

Gaayatri Mantra Ghana Paatha

तथ्सवितु - स्सवितु - स्सत्तथ्सवितुर्वरेण्यम्
वरेण्यग्म् सवितु स्तत्तथ्सवितुर्वरेण्यम् ।
सवितुर्वरेण्यम् वरेण्यग्म् सवितु -
स्सवितुर्वरेण्यम्
भर्गो भर्गो वरेण्यग्म् सवितु -
स्सवितुर्वरेण्यं भर्गह ।
वरेण्यम् भर्गो भर्गो वरेण्यम् वरेण्यम्
bhargo devasya devasya bhargo
वरेण्यम् वरेण्यम् भर्गो देवस्य ।
bhargo devasya devasya bhargo bhargo devasya
dheemahi dheemahi devasya
bhargo bhargo devasya dheemahi |
devasya dheemahi dheemahi devasya devasya dheemahi |
dheemaheeti dheemahi |
dhiyo yo yo dhiyo dhiyo yo no no yo dhiyo dhiyo yonaha |
yo no no yo yonah prachodayaat
prachodayaanno yo yonah prachodayaat |
nah prachodayaat prachodayaanno nah prachodayaat |
prachodayaaditi - pra -chodayaat ||



No comments: