Wednesday, January 14, 2015

Surya Upanishad

soorya upanishat (atharvavedeeya saamaanyopanishat)

om bhadram karNebhih shruNuyaama devaaha | bhadram pashyemaakshabhiryajatraaha | sthirairangaistushTuvaagm sastanoobhihi | vyashema
devahitam yadaayuhu | svasti na indro vruddhashravaaha | svasti nah pooshaa
vishvavedaaha | svasti nastaarkshyo arishTanemihi | svasti no bruhaspatirdadhaatu ||

om shaantih shaantih shaantihi ||

om atha sooryaartharva aangirasam vyaakhyaasyaamaha | brahmaa rushihi | gaayatree Chandaha | aadityo devataa | hamsah so~ham agni naaraayaNa yuktam beejam | hrullekhaa shaktihi | viyadaadi sarga samyuktam keelakam | chaturvidha purushaartha siddhyarthe viniyogaha |

shaT svaraarooDhena beejena shaDangam raktaambuja samsthitam sapta ashva rarathinam hiraNya varNam chatu rbhujam padma dvaya abhaya varada hastam kaala chakra praNetaaram shree soorya naaraayaNam ya evam veda sa vai braahmaNaha ||

om bhoorbhuvah suvaha | tat savitur vareNyam bhargo devasya dheemahi | dhiyo yo nah prachodayaat |

soorya aatmaa jagatastasthushashcha | sooryaadvai khalvimaani bhootaani jaayante | sooryaadyajnah parjanyo~nnamaatmaa |

namaste aaditya | tvameva pratyaksham karma kartaasi | tvameva pratyaksham brahmaasi | tvameva pratyaksham vishNurasi | tvameva pratyaksham rudrosi | tvameva pratyaksham rugasi | tvameva pratyaksham yajurasi | tvameva pratyaksham saamaasi | tvameva pratyakshamatharvaasi | tvameva sarvam Chandosi | aadityaad vaayurjaayate| aadityaad bhoomirjaayate | aadityaad aapo-jaayante | aadityaaj jyotirjaayate | aadityaad vyoma disho jaayante |

aadityaad devaa jaayante | aadityaad vedaa jaayante | aadityo vaa esha etan maNDalam tapati | asaavaadityo brahmaa | aadityo antahkaraNa-manobuddhi-chitta ahamkaaraaha | aadityo vai vyaanas samaano-daano~paanah praaNaha | aadityo vai shrotra-tvakchakshoo rasana ghraaNaaha |

aadityo vai vaakpaaNi paadapaada paayoopasthaaha | aadityo vai shabda sparsha roopa rasa gandhaaha | aadityo vai vachanaadaanaagamana visargaanandaaha | aanandamayo vignaanamayo vignaanaghana aadityaha | namo mitraaya bhaanave mrutyormaa paahi | bhraajishNave vishvahetave namaha | sooryaad bhavanti bhootaani sooryeNa paaleetaani tu

soorye layam praapnuvanti yah sooryah so~hameva cha | chakshurno devah savitaa chakshurna uta parvataha | chakshu-rdhaataa dadhaatu naha |

aadityaaya vidmahe sahasra kiraNaaya dheemahi | tannah sooryah prachodayaat |

savitaa purastaat savitaa pashchaattaat savitottaraattaat savitaa dharaattaat savitaa nah suvatu sarvataatigm savitaa no raasataam deergham aayuhu |

om ityeka aksharam brahmaa | ghruNiriti dve akshare | soorya ityaksharadvayam | aaditya iti treeNyaksharaaNi | etasyaiva sooryasya ashTaaksharo manuhu |

yah sadaaharaharjapati sa vai braahmaNo bhavati sa vai braahmaNo bhavati | soorya abhimukho japtvaa mahaa vyaadhi bhayaat pramuchyate | alakshmeer nashyati | abhakshya bhakshaNaat pooto bhavati | agamyaa gamanaat pooto bhavati | patita sambhaashaNaat pooto bhavati | asat sambhaashaNaat pooto bhavati |

madhyaanhe sooryaabhimukhah paThet | sadyotpanna pancha mahaa paatakaat pramuchyate | saishaa saavitreem vidyaam na kinchidapi na kasmaichit prashamsayet ya etaam mahaabhaagah praatah paThati sa bhaagyavaan jaayate pashoonvindati | vedaartham labhate | trikaalam etat japtvaa kratu shata phalam avaapnoti | hastaaditye japati sa mahaa mrutyum tarati sa mahaa mrutyum tarati ya evam veda | ityupanishat |

om shaantih shaantih shaantihi ||

Om Suryaye Namah

No comments: