Sunday, January 4, 2015

Natesha Sahasranama Stotram

poorva peeThikaa
yasmaat sarvam samutpannam charaacharam idam jagat |
idam namo naTeshaaya tasmai kaarunya moortaye || 1 ||
om kailaasha shikhare ramye ratna simhaasane sthitam |
shankaram karunaamoortim pranasya parayaa mudaa || 2 ||
vinayaavanataa bhootvaa prapacCha parameshvaree |
bhagavan bhava sarvagya bhavataapa haraavyaya || 3 ||
tvattah shrutam mayaa deva sarvam naama sahasrakam |
naTeshasya tu naamaani na shrutaani mayaa prabho || 4 ||
asmta praarthito api tvam na tat kathitavaanasi |
idaaneem krupayaa shambho vada vaanChaabhipoortaye || 5 ||
shree shiva uvaacha
saadhu saadhu mahaadevee prushTam sarva jagaddhitam |
puraa naaraayanah shreemaan lokarakshaa paraayanah || 6 ||
ksheeraabdhou suchiram kaalam saambamoorti dharam shivam |
maam ekaagrena chittena dhyaayan nyavasad achyutah || 7 ||
tapasaa tasya santushTah prasanno aham krupaa vashaat |
dhyaanaat samutthito vishNuh lakshmyaa maam parya poojayaat || 8 ||
tushTaava vividhaih stotraih vedavedaanta sammitaih |
varam varaya he vatsa yad ishTam manasi sthitam || 9 ||
tatte daasyaami na chiraadityuktah kamalekshanah |
praaha maam parayaa bhaktyaa varam daasyati chet prabho || 10 ||
rakshaartham sarva jagataam asuraanaam kshayaaya cha |
sarvaatma yoga siddhyartham mantram ekam mamaadisha || 11 ||
iti sampraarthitah tena maadhavenaaham ambike |
sachintyaanuttamam stotram sarveshaam sarva siddhidam || 12 ||
naTesha naama saahasram uktavaan asmi vishNave |
tena jitvaa asuraan sarvaan raksha sakalam jagat || 13 ||
saarvaartmya yoga siddhidam cha praaptavaan ambujekshaNah |
tadeva praarthayah yaktva naama saahasram ambike || 14 ||
paThanaat mananaat yasya nruttam darshayati prabhuh |
sarvapaapa haram punyam sarva rakshaakaram nrunaam || 15 ||
sarvaishvarya pradam sarva siddhidam muktidam param |
vakshyaami shruNu he devee naama saahasram uttamam || 16 ||
viniyogah
om asya shree naTesha sahasra naama stotra mahaamantrasya, sadaashiva rushih,
mahaaviraaT Chandah, shreeman naTesho devataa |
beejam shaktih keelakam anganyaasa karanyaasou cha chintaamaNi mantravat ||

dhyaanam
dhyaayet koTi ravi prabham trinayanam sheetaamshu gangaadharam
dakshaanghri sthita vaama kunchita padam shaardoola charmaambaram |
vahnim Dolakaraa abhayam Damarukam vaame shivam shyaamalaam
kahlaaraam japasruk shukaam kaTikaraam deveem sabhesham bhaje ||

pancha poojaa
lam pruthivyaatmane gandham samarpayaami
ham aakaashaatmane pushpaih poojayaami
yam vaayvaatmane dhoopam aaghraapayaami
ram agnyaatmane deepam darshayaami
vam amrutaatmane amrutam mahaanaivedyam nivedayaami
sam sarvaatmane sarvopachaara poojaam samarpayaami ||
shree naTesha sahasranaama stotram

shree shiva uvaacha
shreeshivah shreeshivanaathah shreemaana shreepati poojitah |
shivankarashcha shivatarah shishTa hrushTah shivaagamah || 1 ||
akhanDaananda chidroopah paramaananda taanDavah |
apasmrutih nyasta paadah kruttivaasaah krupaakarah || 2 ||
kaalee vaada priyah kaalah kaalaateetah kalaadharah |
kaalanetaa kaalahantaa kaalachakra pravartakah || 3 ||
kaalagyah kaamadah kaantah kaamaarih kaamapaalakah |
kalyaanamoortih kalyaanee ramanah kamalekshanah || 4 ||
kaalakanThah kaalakaalah kaalakooTa vishaashanah |
krutagyah krutisaaragyah krushaanuh krishNa pingalah || 5 ||
kari charmaambaradharah kapaalee kalushaapahah |
kapaala maalaabharanah kankaalah kalinaashanah || 6 ||
kailaasavaasee kaameshah kavih kapaTavarjitah |
kamaneeyah kalaanaatha shekharah kambukandharah || 7 ||
kandarpa koTi sadrushah kapardee kamalaananah |
karaabjadhruta kaalaagnih kadamba kusumaaruNah || 8 ||
kamaneeya nijaananda mudraanchita karaambujah |
sphurat Damaru nidhvaana nirjitaambhodhi nisvanah || 9 ||
uddanDa taanDavah chanDa oordhva taanDava panDitah |
savya taanDava sampanno mahaataanDava vaibhavah || 10 ||
brahmaanDa kaanDa visphoTa mahaapralaya taanDavah |
mahograh taanDavaabhigyah paribhramana taanDavah || 11 ||
nandi naaTya priyo nandee naTesho naTaveshabhrut |
kaalikaa naaTyarasiko nishaanaTana nishchalah || 12 ||
bhrungi naaTyapramaanagyo bhramaraayita naaTyakrut |
viyadaadi jagatsrashTaa vividhaananda daayakah || 13 ||
vikaararahito vishNuh viraaDeesho viraanmayah |
viraaTahrudaya padmastho vidhih vishvaadhiko vibhuh || 14 ||
veerabhadro vishaalaaksho vishNubaano vishaampatih |
vidyaanidhih virupaaksho vishvayonih vrushadhvajah || 15 ||
viroopo vishvadigvyaapee veetashoko virochanah |
vyomakesho vyomamoortih vyomaakaaro avyayaakrutih || 16 ||
vyaaghrapaadapriyo vyaaghracharmadhruk vyaadhinaashanah |
vyaakruto vyaapruto vyaapya saakshee vishaaradah || 17 ||
vyaamohanaashano vyaaso vyaakhyaa mudraalasatkarah |
varado vaamano vandyo varishTho vajra varmabhrut || 18 ||
vedavedyo vedaroopo veda vedaanta vittamah |
vedaarthavid vedyonih vedaango vedasamstutah || 19 ||
vaikunThavallbho avarshyo vaishvaanara vilochanah |
samasta bhuvanavyaapee samruddhah satatoditah || 20 ||
sookshmaat sookshmatarah sooryah sookshma stoolatvavarjitah |
jahnu kanyaadharo janmajaraa mrutyu nivaarakah || 21 ||
shoorasenah shubhaakaarah shubhramoortih shuchismitah |
anargha ratnakhachita kireeTo nikaTe sthitah || 22 ||
sudhaaroopah suraadhyakshah subhrooh suraghanah sudheeh |
bhadro bhadraprado bhadravaahano bhaktavatsalah || 23 ||
bhaganetraharo bhargo bhavaghno bhaktimaan nidhih |
aruNah sharaNah sharvah sharaNyah sharmadah shivah || 24 ||
pavitrah paramodaarah paramaapana nivaarakah |
sanaatanah samah satyah satyavaadee samruddhidah || 25 ||
dhanvee dhanaadhipo dhanyo dharmagoptaa dharaadhipah |
taruNah taarakah taamrah tarishNuh tattvabodhakah || 26 ||
raajaraajeshvaro ramyo raatrinchara vinaashanah |
gahvareshTho ganaadheesho gaNesho gativarjitah || 27 ||
patanjali praaNanaathah paraapara vivarjitah |
paramaatmaa paramjyotih parameshThee paraatparah || 28 ||
naarasimho nagaadhyaksho naadaanto naadavarjitah |
namadaa nandado namyo nagaraaja niketanah || 29 ||
daivyobhishak pramaanagyo brahmaNyo braahmanaatmakah |
krutaakrutah krushah krishNah shaantidah sharabhaakrutih || 30 ||
brahmavidyaaprado brahmaa bruhadgarbho bruhaspatih |
sadyojaatah sadaaraadhyah saamagah saama samstutah || 31 ||
aghoro adbhuta chaaritra aanandavapuh agraneeh |
sarvavidyaanaam eeshaanah eeshvaraanaam adheeshvarah || 32 ||
sarvaarthah sarvadaa tushTah sarvashaastraartha sammatah |
sarvagyah sarvadah sthaaNuh sarvashah samarapriyah || 33 ||
janaardano jagatswaamee janmakarma nivaarakah |
mochako moha vicChettaa modaneeyo mahaaprabhuh || 34 ||
vyuptakeshashcha vishadah vishvakseno vishodhakah |
sahasraakshah sahasraanghrih sahasra vadanaambujah || 35 ||
sahasraakshaarchitah samraaTa sandhaataa sampadaalayah |
babhruh bahuvidhaakaaro balapramathano balee || 36 ||
manobhartaa manogamyo mananaika paraayanah |
udaaseena upadrashTaa maunagamyo muneeshvarah || 37 ||
amaanee madano amanyuh amaano maanado manuh |
yashasvee yajamaanaatmaa yagyabhrug yajanapriyah || 38 ||
meeDhushTamo mrugadharo mrukanDu tanayapriyah |
puruhooto puradveshee puratraya vihaaravaan || 39 ||
puNyah pumaan purishayah pooshaa poorNah puraatanah |
shayanah shantamah shaantah shaasakah shyaamalaapriyah || 40 ||
bhaavagyo bandhavicChettaa bhaavaateeto abhayankarah |
maneeshee manujaadheeshomithyaa pratyayanaashanah || 41 ||
niranjano nityashuddho nityabuddho niraashayah |
nirvikalpo niraalambo nirvikaaro niraamayah || 42 ||
nirankusho niraadhaaro nirapaayo niratyayah |
guhaashayo guNaateeto gurumoortih guhapriyah || 43 ||
pramaaNam praNavah praagyah praaNadah praaNanaayakah |
sootraatmaa sulabhah svacChah sundarah sundaraananah || 44 ||
kapaalamaalaa alankaarah kaalaantaka vapurdharah |
duraadhyaksho duraadharshyo dushTadooro duraasadah || 45 ||
durvigyeyo duraachaara naashano durmadaantakah |
sarveshvarah sarvasaakshee sarvaatmaa saakshivarjitah || 46 ||
sarvadvandva kshayakarah sarvaapad vinivaarakah |
sarvapriyatamah sarva daaridrya klesha naashanah || 47 ||
drashTaa darshayitaa daanto dakshiNaamoorti roopabhrut |
dakshaadhvaraharo daksho daharastho dayaanidhih || 48 ||
samadrushTih satyakaamah sanakaadi munistutah |
patih panchatva nirmuktah panchakrutya paraayanah || 49 ||
panchayagyapriyah panchapraaNaadhipatih avyayah |
panchabhootaprabhuh panchapoojaa santushTa maanasah || 50 ||
vighneshvaro vighnahantaa shaktipaanih sharodbhavah |
gooDho guhyatamo gopyo gorakshee gaNasevitah || 51 ||
suvratah satyasankalpah svasamvedyah sukhaavahah |
yogagamyo yoganishTho yogaanando yudhishThirah || 52 ||
tattvaavabodhah tattveshah tattvabhaavo taponidhih |
aksharah tryaksharah tryakshah pakshapaata vivarjitah || 53 ||
maNibhadraarchito maanyo maayaavee maantriko mahaan |
kuThaarabhrut kulaadreeshah kunchitaika padaambujah || 54 ||
yaksharaaD yagyaphalado yagyamoortih yashaskarah |
siddheshah siddhijanakah siddhaantah siddhavaibhavah || 55 ||
ravimanDala madhyastho rajoguNa vivarjitah |
vahnimanDala madhyastho varsheeyaan varuNeshvarah || 56 ||
somamanDala madhyasthah somah saumyah suhrudvarah |
dakshiNaagnih gaarhapatyo damano damanaantakah || 57 ||
chaturvaktrah chakradharah panchavaktrah paramtapah |
vishvasyaayatano varyo vandaaru janavatsalah || 58 ||
gaayatree vallabho gaargyo gaayakaanugraho anmukhah |
anantaroopa ekaatmaa svastarooh vyaahrudih svadhaa || 59 ||
svaahaaroopo vasumanaah vaTukah kshetrapaalakah |
shraavyah shatruharah shoolee shruti smruti vidhaayakah || 60 ||
aprameyo apratirathah pradyumnah pramatheshvarah |
anuttamo hyudaaseeno nuktido muditaananah || 61 ||
oordhvapaashashcha oordhvaretaashcha prouDhanartana lampaTah |
mahaamaayo mahaagraaso mahaaveeryo mahaabhujah || 62 ||
mahaanando mahaaskando mahendro mahasaam nidhih |
bhraajishnur bhaavanaagamyah bhraantigyaana vinaashanah || 63 ||
mahardhir mahimaadhaaro mahaasena gururmahah |
sarvadruk sarvabhrut sargah sarvahrut koshasamsthitah || 64 ||
deerghapinga jaTaajooTo deerghabaahuh digambarah |
samyadvaamah samyameendrah samshayacChit sahasradruk || 65 ||
hetu drushTaanta nirmukto hetuh heramba janmabhooh |
helaa vinirmitta jagaddhema shmashruh hiraNmayah || 66 ||
sukrud vibhaatah samvettaa sadasat koTivarjitah |
svaatmasthah svaayudhah swaamee svaananyah svaamshitaakhilah || 67 ||
raatirdaatih chatushpaadah svaatma bandhaharah svabhooh |
vashee vareNyo vitato vajrabhrud varuNaatmajah || 68 ||
chaitanyashcha Chidadvaitah chinmaatrah chitshubhaadhipah |
bhoomaa bhootapatih bhavyah bhoorbhuvo vyaahrutipriyah || 69 ||
vaachya vaachaka nirmukto vaageesho vaaga gocharah |
vedaantakrut turyapaado vaidyutah sukrutodbhavah || 70 ||
ashubhakshaya krutjyotih anaakaasho hyalepakah |
aaptakaamo anumantaatma kaamo abhinnonanuh harah || 71 ||
asnehah sanga nirmukto ahrasvo adeergho avisheshakah |
svacChandah svacChasamvit tiranveshTavyo ashruto amrutah || 72 ||
aparoksho avrano alingo adveshTaa shreeprema saagarah |
gyaanalingo gatih gyaanee gyaanagamyo avabhaasakah || 73 ||
shuddha sphaTika sankaashah shruti prastuta vaibhavah |
hiraNyabaahuh senaanee harikesho dishaampatih || 74 ||
saspinjarah pashupatih tvisheemaanadhvanaam patih |
babhlusho bhagavaana bhavyo vivyaadhee vigatajvarah || 75 ||
annaanaampatih atyugro harikesho advyaakrutih |
pushTaanaampatih avyagro bhavahetuh jagatpatih || 76 ||
aatataayee mahaarudrah kshetraaNaam adhipaakshayah |
sootah sadasaspatih soorih ahantyo vanapo varah || 77 ||
rohitah sthapatih vrukshapatih mantree cha vaaNijah |
kakshapashcha bhuvantishca bhavaakhyo vaarivatkrutah || 78 ||
oshadheeshah sataameeshah ucchairghosho vibheeshaNah |
patteenaam adhipah krutsnaveeto dhaavatsa satvapah || 79 ||
sahamaanah satyadharmaa vivyaadhee niyamoyamah |
avyaadhipatih aadityah kakubhah kaalakovidah || 80 ||
nishangeeshudhimad indrah taskaraanaam adheeshvarah |
nicharukah paricharo araNyaanaampatih adbhutah || 81 ||
srukaavee mushNataam naathah panchaashadvarna roopabhrut |
naktamcharah prakruntaanaam patih giricharo guruh || 82 ||
kulunchaanaam patih koopyo dhanvaavee dhanadaadhipah |
aatanvaanah shataanandah grutso grutsapatih surah || 83 ||
traato vraatapatih vipro vareevaana kshullakah kshamee |
bilmee varoopee dundubhyo ahananyah pramrushaabhidhah || 84 ||
dhrushnu eetah teekshnah damshTrah sudhanvaa sulabhah sukhee |
srutyah pathyah svatantrasthah kaaTyoneepyah karoTi bhrut || 85 ||
soodyah sarasyo vaishanto naadyo avaTyashca vaarshikah |
vaidyutyo vishado medhyo roshmiyo vaastupo vasuh || 86 ||
agrevadhe agre sampoojyo hantaa taro mayobhavah |
mayaskaro mahaateerthyah krulyah paaryah padaatmakah || 87 ||
shanga pratarano avaaryah phenyah shashyah pravaahajah |
muniraataarya aalaadyah sikatyashchaatha kimshilah || 88 ||
pulastyah kshayano grudhyo goshTyo go paripaalakah |
shushkyo harityo lopyashcha soormya parNyo aNimaadi bhooh || 89 ||
parnashadyah pratyagaatmaa prasannah paramonnatah |
sheeghriyah sheebhya aanandah kshayadveerah sharo aksharah || 90 ||
paashee paataka samhartaa teekshNeshuh timiraapahah |
varaabhaya prado brahma pucCho brahmavidaamvarah || 91 ||
brahmavidyaa guruguhyo guhyakaih samabhishTutah |
krutaantakrut kriyaadhaarah krutee krupanarakshakah || 92 ||
naishkarmyado navarasah tristha tripura bhairavah |
trimaatrakah trividroopah truteeyah triguNaatigah || 93 ||
tridhaamaa trijagat hetuh trikartaa tiryag oordhvagah |
prapanchopashamo naamaroopadvaya vivarjitah || 94 ||
prakruteeshah pratishThaataa prabhavah pramathah prathee |
sunishchitaartho raaddhaantah tattvamarthah tapomayah || 95 ||
hitah pramaataa praagvartee sarvopanishad aashayah |
vishrunkhalo viyad hetuh vishamo vidruma prabhah || 96 ||
akhanDabodho akhanDaatmaa ghanTaamanDala manDitah |
anantashaktih aachaaryah pushkalah sarvapooranah || 97 ||
purujit poorvakah pushpahaasah puNyaphalapradah |
dhyaanagamyo dhyaatruroopah dhyeyo dharmavidaamvarah || 98 ||
avashah svavashah sthaaNuh antaryaamee shatakratuh |
kooTasthah koormapeeThasthah kooshmaanDa grahamochakah || 99 ||
kulankashah krupaasindhuh kushalee kunkumeshvarah |
gadaadharo gaNaswaamee garishThah tomaraayudhah || 100 ||
javano jagadaadhaaro jamadagnih jaraaharah |
jaTaadharo amrutaadhaaro amrutaamshuh amrutodbhavah || 101 ||
vidvattamo vidoorastho vishramo vedanaamayah |
chaturbhujah shatatanuh shamitaa akhila koutukah || 102 ||
voushaTkaaro vashaTkaaro hunkaarah phaTkarah paTuh |
brahmishTho brahmasootraartho brahmagyo brahmachetanah || 103 ||
gaayako garuDaarooDho gajaasura vimardanah |
garvito gaganaavaaso granthitraya bhedanah || 104 ||
bhoota muktaavalee tantuh bhootapoorvo bhujangabhrut |
atarkyah sookarah soorah sattaamaatrah sadaashivah || 105 ||
shakti paatakarah shaktah shaashvatah shreyasaam nidhih |
ajeernah sukumaaro anyah paaradarshee purandarah || 106 ||
anaavaraNa vigyaano nirvibhaago vibhaavasuh |
vigyaanamaatro virajaah viraamo vibudhaashrayah || 107 ||
vidagdha mugdha veshaaDhyo vishvaateeto vishokadah |
maayaanaaTya vinodagyo maayaanaTana shikshakah || 108 ||
maayaanaaTaka krunmaayee maayaayantra vimochakah |
vruddhi kshaya vinirmukto vidyoto vishva vanchakah || 109 ||
kaalaatmaa kaalikaanaathah kaakeTika vibhooshanah |
shooDarmirahitah stavyah shaDguNaishvarya daayakah || 110 ||
shaDaadhaaragatah saamkhyah shaDakshara samaashrayah |
anirdeshyo anilo gamyo avikriyo amogho vaibhavah || 111 ||
heyaadeya vinirmukto helaakalita taanDavah |
aparyanto apariChedyo agocharo rugvimochakah || 112 ||
niramsho nigamaanando niraanando nidaana bhooh |
aadibhooto mahaabhootah svecChaa kalita vigrahah || 113 ||
nispandah pratyag aanando vinirmesho nirantarah |
prabuddhah paramodaarah paramaananda saagarah || 114 ||
samvatsarah kalaapoorNah suraasura namaskrutah |
nirvaaNado nivruttistho nirvairo nirupaadhikah || 115 ||
aabhaasvarah param tattvam aadimah pashalah pavih |
samshaantah sarvasankalpah samsadeeshah sadoditah || 116 ||
bhaavaa abhaava vinirmukto bhaaroopo bhaavito bharah |
sarvaateetah saaratarah saambah saarasvatapradah || 117 ||
sarvakrut sarvabhrut sarvamayah satvaa avalambakah |
kevalah keshavah kelee karah kevalanaayakah || 118 ||
icChaa anicChaa virahito vihaaree veeryavardhanah |
vinighatyo vigatabheeh vipipaaso vibhaavanah || 119 ||
vishraantibhooh vivasano vihanahantaa vishodhakah |
veerapriyo veetabhayo vindhyadarpa vinaashanah || 120 ||
vetaala naTanapreeto vetanDatvak krutaambarah |
velaa tilanghi karuNo vilaasee vikramonnatah || 121 ||
vairaagya shevadhih vishvabhoktaa sarvordhva samsthitah |
mahaakartaa mahaabhoktaa mahaasamvin mayomadhuh || 122 ||
manovachobhih agraahyo mahaabali krutaalayah |
anahankrutih acChedyah svaanandaika ghanaakrutih || 123 ||
samvartaa agnyudarah sarvaantarasthah sarvadurgrahah |
sampannah samankramah satree sandhaataa sakalorjitah || 124 ||
sampruvruddhah sannikrushTah samvimrushTah samagradhruk |
samyamasthah sandudasthih sampravishTah samutsukah || 125 ||
sampradushTah sannivishTah samsprushTah sampramardanah |
sootrabhootah svaprakaashah samasheelah sadaadayah || 126 ||
sattvasamsthah sushuptisthah sutalpah sattavaroopagah |
sankalpollaasa nirmuktah samaneeraaga chetanah || 127 ||
aadityavarNah samjyotih samyagdarshana tatparah |
mahaataatparya nilayah pratyag brahmaikya nishchayah || 128 ||
prapanchollaasa nirmuktah pratyakshah pratibhaatmakah |
pravegah pramadaardhaangah praNartana paraayaNah || 129 ||
yogayonih yathaabhooto yaksha gandharva vanditah |
jaTilashchaTulaapaango mahaanaTana lampaTah || 130 ||
paaTalaamshuh paTutarah paarijaatasya moolagah |
paapaaTavee bruhadbhaanuh bhaanumat koTikoTibhah || 131 ||
koTikandarpa soubhaagya sundaro madhurasmitah |
laasyaamrutaabdhi laharee poorNenduh puNya gocharah || 132 ||
rudraaksha sranmayaa kalpah kalhaara kiraNadyutih |
amoolyamani sambhaasvat phaNeendra karakankanah || 133 ||
vicChakti lochanaa ananda kandalah kunda paanDurah |
agamya mahimaa ambodhih anoupya yasho nidhih || 134 ||
chidaananda naTaadheeshah chitkevala vapurdharah |
chidekaarasa sampoorNa shreeshivah shreemaheshvarah || 135 ||
|| iti shree naTesha sahasranaama sampoorNam ||
OM NAMAH SHIVAYA

No comments: